B 282-10 Bhojaprabandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/10
Title: Bhojaprabandha
Dimensions: 31 x 12 cm x 45 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/80
Remarks:


Reel No. B 282-10 Inventory No. 11649

Title Bhojapravandha

Author Vallāla

Subject Kāvya

Language Sanskrit

Text Features intellectuality of king bhoja

Manuscript Details

Script Devanagari

Material Indian paper

State complete, marginal damage

Size 31.0 x 12.0 cm

Folios 45

Lines per Folio 12

Foliation figures in both margin of the verso

Date of Copying ŚS 1615

Place of Deposit NAK

Accession No. 2/80/4

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīmato dhārādhīśasya rājño bhojasya prabaṃdho likhyate ||

yathā ||

ādau dhārāyāṃ rājye siṃdhulasaṃjño rājā suciraṃ prajāḥ pālitavān ||

tasya vṛddhatve bhoja iti putro ʼbhūt || sa yadā paṃcavarṣas tadā pitā ātmano maraṇasamayaṃ viditvā mukhyāmātyān āhūya anuja muṃjaṃ mahābalam ālokya putraṃ bhojaṃ ca bālaṃ vīkṣya vicārayāmāsa || (fol. 1v1–3)

End

yaḥ saṃtāpam apākaroti jagatāṃ yaś copakārakṣamaḥ

sarveṣām amṛtātmakena vapuṣā prīṇāti netrāṇI yaḥ ||

asyāpyunnatimaṃvudasya sahase yan natvam etāvatā

varṇe naivaparaṃmarāla dhavalaḥ kṛṣṇaś caritrair asi || 1 ||

kailāśīyati kairavīpatilasatkarpūra puṃjīpati

kṣīrodīyati mauktikīyati nabho gaṃgā taraṃgīyati ||

haṃsau ghīyati mānasīyati śaran meghaṃyati kṣoṇibhṛn

nārthīyatyamṛtīyati kṣititale devatvadīyaṃ yaśaḥ || 2 || (fol. 45r3–6)

Colophon

|| iti paṃḍita vallāla viracito bhojaḥ pravaṃdhaḥ samāptaḥ || || (fol. 44v7)

śrīśāke 1615 saṃvat 1750 || caitravadi 11 ravau graṃthasaṃkhyā 1453 ||

rāmāya namaḥ || karakṛtamaparādhaṃkṣaṃtu marhati saṃtaḥ || śubham astu ||…

(fol. 45r6–7)

Microfilm Details

Reel No. B 282/10

Date of Filming 25-05-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol.33,

Catalogued by JU\MS

Date 21-03-2004

Bibliography