B 282-10 Bhojaprabandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 282/10
Title: Bhojaprabandha
Dimensions: 31 x 12 cm x 45 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/80
Remarks:
Reel No. B 282-10 Inventory No. 11649
Title Bhojapravandha
Author Vallāla
Subject Kāvya
Language Sanskrit
Text Features intellectuality of king bhoja
Manuscript Details
Script Devanagari
Material Indian paper
State complete, marginal damage
Size 31.0 x 12.0 cm
Folios 45
Lines per Folio 12
Foliation figures in both margin of the verso
Date of Copying ŚS 1615
Place of Deposit NAK
Accession No. 2/80/4
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīmato dhārādhīśasya rājño bhojasya prabaṃdho likhyate ||
yathā ||
ādau dhārāyāṃ rājye siṃdhulasaṃjño rājā suciraṃ prajāḥ pālitavān ||
tasya vṛddhatve bhoja iti putro ʼbhūt || sa yadā paṃcavarṣas tadā pitā ātmano maraṇasamayaṃ viditvā mukhyāmātyān āhūya anuja muṃjaṃ mahābalam ālokya putraṃ bhojaṃ ca bālaṃ vīkṣya vicārayāmāsa || (fol. 1v1–3)
End
yaḥ saṃtāpam apākaroti jagatāṃ yaś copakārakṣamaḥ
sarveṣām amṛtātmakena vapuṣā prīṇāti netrāṇI yaḥ ||
asyāpyunnatimaṃvudasya sahase yan natvam etāvatā
varṇe naivaparaṃmarāla dhavalaḥ kṛṣṇaś caritrair asi || 1 ||
kailāśīyati kairavīpatilasatkarpūra puṃjīpati
kṣīrodīyati mauktikīyati nabho gaṃgā taraṃgīyati ||
haṃsau ghīyati mānasīyati śaran meghaṃyati kṣoṇibhṛn
nārthīyatyamṛtīyati kṣititale devatvadīyaṃ yaśaḥ || 2 || (fol. 45r3–6)
Colophon
|| iti paṃḍita vallāla viracito bhojaḥ pravaṃdhaḥ samāptaḥ || || (fol. 44v7)
śrīśāke 1615 saṃvat 1750 || caitravadi 11 ravau graṃthasaṃkhyā 1453 ||
rāmāya namaḥ || karakṛtamaparādhaṃkṣaṃtu marhati saṃtaḥ || śubham astu ||…
(fol. 45r6–7)
Microfilm Details
Reel No. B 282/10
Date of Filming 25-05-1972
Exposures 46
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol.33,
Catalogued by JU\MS
Date 21-03-2004
Bibliography